Kutchi Maadu Rotating Header Image

Posts under ‘Religion,Spirituality’

शुभ नवरात्री २०१३ ! શુભ નવરાત્રી ૨૦૧૩!

या देवी सर्वभूतेषु शक्ति रूपेण संस्थिता
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम: ||
Mata je madh jo Live darshan 2013 (www.matanamadh.org)
या देवी सर्वभूतेषु विष्णुमायेति शब्दिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:
या देवी सर्वभेतेषु चेतनेत्यभिधीयते। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:

या देवी सर्वभूतेषु बुद्धिरूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:
या देवी सर्वभूतेषु निद्रारूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:

या देवी सर्वभूतेषु क्षुधारूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:
या देवी सर्वभूतेषु छायारूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:

या देवी सर्वभूतेषु शक्ति रूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:
या देवी सर्वभूतेषु तृष्णारूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:

या देवी सर्वभूतेषु क्षान्तिरूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:
या देवी सर्वभूतेषु जातिरूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:

या देवी सर्वभूतेषु लज्जारूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:
या देवी सर्वभूतेषु शान्तिरूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:

यादेवी सर्वभूतेषु श्रद्धारूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:
या देवी सर्वभूतेषु कान्तिरूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:

या देवी सर्वभूतेषु लक्ष्मीरूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:
या देवी सर्वभूतेषु वृत्तिरूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:

या देवी सर्वभूतेषु स्मृतिरूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:
या देवी सर्वभूतेषु दयारूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:

या देवी सर्वभूतेषु तुष्टिरूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:
या देवी सर्वभूतेषु मातृरूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:

कच्छी भक्ती गीत Kutchi devotional songs

शुभ नवरात्री ! શુભ નવરાત્રી!

या देवी सर्वभूतेषु शक्ति रूपेण संस्थिता
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम: ||
Mata je madh jo Live darshan 2012
Navdurga Mantra vanchela continue link te click karyo.

(more…)

મોરલી મધુરી

મોરલી મધુરી
***********

મોહન તૉજી મોરલી મધુરી વજૅ(૨);
વજે..મોહન તૉજી મોરલી મધુરી વજૅ.

સુરજી સુરતા એડી લગી વઇ,
નાદ ગગનમેં ગજે(૨);
ગજે..મોહન તૉજી મોરલી મધુરી વજૅ.

જોગી જટાડા ને સંત સૂફીનર,
નીત નીત તોકે ભજે(૨);
ભજે..મોહન તૉજી મોરલી મધુરી વજૅ.

તીરથ તીરથ ગોત થીએતી,
સમરથ કે તું લજે(૨)
લજે..મોહન તૉજી મોરલી મધુરી વજૅ.

હથ જોડે પોય ડાસ પરભુ ચે
મેર તું મું તે કજે(૨);
કજે..મોહન તૉજી મોરલી મધુરી વજૅ.

Reference : http://dhufari.wordpress.com

असाढी बीज ने नवे वरेजी मिंणींके घणें वधायूं !

शुभ नवरात्री २०११! શુભ નવરાત્રી ૨૦૧૧!

आसापुरा माताजी सवारजी आरती

जय आसापुरा माताजी !

शुभ दीवाली ! साल मुबारक !

शुभ नवरात्री २०१० !

गोकल गी़त ! Kachchhi Krishna Bhakti Geet

मोरली तां आय त तां हूंधो वजा़ईंधल कान !
गो़तियूं त मिलंधो गोकल गजाईंधल कान ! ….

ऊ ज आय व्रन्धावन
ऊ ज मथुरां ध्वारकां ,
मतलब त मा़डू प को’
ऊ ज अैं नईं पारका ;
ऊ ज आय पांके पांजा भनाईंधल कान ! ….

रुभरु मिलों पां रोज
कम वॅ क न वॅ,
रुबरु खिलों पां रोज
गम वॅ क न वॅ;
रुभरू अचींधो रुभरु मिलाईंधल कान ! ….

सिज़ के न चॉवाजे
जग़ के उजा़रो मं डॅ,
जोत के न चॉवाजे
जोत ! जग़मगारो मं डॅ!
पांके चेतायतो जोत प्रिगटाईंधल कान !

जिंध न ता छडीयें
जगजा ही हुल घडीभर,
कयांनूं ज़मार भने
जमनां जो घाट घडी़भर !
ही र्यो नकां रोम रोम रासूडा़ रचाईंधल कान !….

:मदनकुमार अंजारिया “ख्वाब”