सुभ नवरात्री २०१४ ! શુભ નવરાત્રી ૨૦૧४ ! Shubh Navratri !
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम: ||
Mata je madh jo Live darshan 2014 (www.matanamadh.org)
या देवी सर्वभेतेषु चेतनेत्यभिधीयते। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:
या देवी सर्वभूतेषु बुद्धिरूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:
या देवी सर्वभूतेषु निद्रारूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:
या देवी सर्वभूतेषु क्षुधारूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:
या देवी सर्वभूतेषु छायारूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:
या देवी सर्वभूतेषु शक्ति रूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:
या देवी सर्वभूतेषु तृष्णारूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:
या देवी सर्वभूतेषु क्षान्तिरूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:
या देवी सर्वभूतेषु जातिरूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:
या देवी सर्वभूतेषु लज्जारूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:
या देवी सर्वभूतेषु शान्तिरूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:
यादेवी सर्वभूतेषु श्रद्धारूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:
या देवी सर्वभूतेषु कान्तिरूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:
या देवी सर्वभूतेषु लक्ष्मीरूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:
या देवी सर्वभूतेषु वृत्तिरूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:
या देवी सर्वभूतेषु स्मृतिरूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:
या देवी सर्वभूतेषु दयारूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:
या देवी सर्वभूतेषु तुष्टिरूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:
या देवी सर्वभूतेषु मातृरूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:
—————————-
http://idiva.com/photogallery-ifood/12-vrat-special-recipes-to-prep-for-navratri/32381
कच्छी नवुं वरें असाढी बीज
*******************
अज आवई असाढी बीज,
हुभ छिलकाणी हींयेंं मिंजा, कर घर आयाते
अज आवई…
बख्खुं विजीनें हिकडें बेंके, गडेयो सेठ गरीब
नयें वरे जे’वा नरवा कें, मनजा घणा मरीज.
अज आवई…
ऊभ जामोटया वडरा कारा , चोमल चमकई वीज
गरजी हल्यो तें गगन सजोने, डुंगरा डोल्या रीज
अज आवई…
नीर छलकणा नदी नवाणें, मींयडा वठा अजीभ
मोर मलारें, कोयल टौकई, जन मन छलकाई प्रीत.
अज आवई…
खणी हणसारो खेडु हलेओ, अंघर रखी उमीध
कण मिंजानुं मण थै उपजॅ, डाता भरकत डीज
अज आवई…
नंईं साल मुभारक मिणी के, मालिक मेंर करीज
वॅर जॅर के छडीयुं विसारे. “प्यासी” रखज पतीज.
अज आवई…
कच्छी जॉक्स !
ખેતશી પોછે :-તું જ્વાભ કોરો લખે વે ?
પરષ્ણ (૧) મૈ એક આમ આદમી હું.
અનુવાદ : I AM ONE MANGO PEOPLE
પરષ્ણ (૨) મુઝે ઇંગ્લિશ આતી હૈ.
અનુવાદ : INGLSIH COMES TO ME
પરષ્ણ (૩) મેરા ગાવ હરિપુર હજારા હૈ
અનુવાદ : MY VILLAGE IS GREENPUR THOUSANDA
પરષ્ણ (૪) સડક પે ગોલીયા ચલ રહી થી.
અનુવાદ : TABLETS & CAPSULES WERE WALKING ON ROAD
‘માય લાઈફ’
*હકડો વરે રહીને –
‘માય વાઈફ’
*બો વરે રહીને –
‘હોમ’
*પંજ વરે રહીને-
‘હિટલર’
*ડો વરે રહીને મડે નાલે કે સાઈડ મેં રખેને નઉ નાલો રખે –
‘રોન્ગ નંબર’……!!!