
मुंजे मनजी गाल !
*************
न वाद खपॅ न विवाद खपॅ
पांके त बस,पेंढमे प्रेमभाव खपॅ
न नाम खपॅ न तख्ती खपॅ
पांके त बस “माँ” जी भक्ती खपॅ
न पद खपॅ न मान खपॅ
पांके त बस पांजो संगठन खपॅ
न सायर खपॅ न वख्ता खपॅ
पांके त बस पांजी अेकता खपॅ
जय माताजी !
जय कच्छ !
*****************
પાંકે ત બસ, પેંઢ મેં પ્રેમભાવ ખપે……
ન નામ ખપે,ન તખ્તી ખપે
પાંકે ત બસ,”માં”જી ભકત્તી ખપે……
ન પદ ખપે ,ન માન ખપે
પાંકે ત બસ, પાંજો સગઠન ખપે…….
ન શાયર ખપે,ન વકત્તા ખપે
પાંકે ત બસ,પાંજી એકતા ખપે……
सुभ नवरात्री २०१६ ! Shubh Navratri 2016

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम: ||
Mata je madh ja Live darshan 2016 (www.matanamadh.org)
या देवी सर्वभेतेषु चेतनेत्यभिधीयते। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:
या देवी सर्वभूतेषु बुद्धिरूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:
या देवी सर्वभूतेषु निद्रारूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:
या देवी सर्वभूतेषु क्षुधारूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:
या देवी सर्वभूतेषु छायारूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:
या देवी सर्वभूतेषु शक्ति रूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:
या देवी सर्वभूतेषु तृष्णारूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:
या देवी सर्वभूतेषु क्षान्तिरूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:
या देवी सर्वभूतेषु जातिरूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:
या देवी सर्वभूतेषु लज्जारूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:
या देवी सर्वभूतेषु शान्तिरूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:
यादेवी सर्वभूतेषु श्रद्धारूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:
या देवी सर्वभूतेषु कान्तिरूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:
या देवी सर्वभूतेषु लक्ष्मीरूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:
या देवी सर्वभूतेषु वृत्तिरूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:
या देवी सर्वभूतेषु स्मृतिरूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:
या देवी सर्वभूतेषु दयारूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:
या देवी सर्वभूतेषु तुष्टिरूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:
या देवी सर्वभूतेषु मातृरूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:
—————————-
http://idiva.com/photogallery-ifood/12-vrat-special-recipes-to-prep-for-navratri/32381
मिडे कच्छी मात्रुभासा कच्छीज बोलें
वधारे डिटेल नॅर्यॉ
क्च्छ्ते वठा मीं…
के क्च्छ्ते वठा मीं
हल मनवा हाण्हे हेता
हेत्ते नेकरें नता दीं
कच्छ्ड़ो असान्जो कामणगारो
जेडो केसर सिंह
आफत अचें अज्पण ओखियुं
तोय तोय हटींन दियुं इं
व्हाले वतनजे विरहमें
धेल धाम रे कीं
सारस वगर सारसी
प्राण डै दे जीं
किर्ती चेतो हल्यो वेने
सिकंधर हल्योवेयो जीं
बधी सधी बारे वेज्धा
पोय कच्छ पोज्ने कीं
kutch waits for rain.
nearly all over the country there is almost moderate to good or even in some parts a very good rainfall. drought areas in maharastra also has witnessed a good start of rain. but still in our kutch the rain has not arrived yet, and this is very tense moments of all kutchites….even our PM NARENDRA MODI is concerned about it.
i pray to god that please have a look at our kutch….they all are eagerly waiting for your krupa………
आसाढी बीजजी लख लख वधायुं ! साल मुबारक ! Happy Kachchhi New Year !

घन वधॅ
सान्ती वधॅ
हेत वधॅ ..
वधॅ दया भाव
वधॅ मिणींजो सहयोग
हीज असांजी सुभेच्छा